B 379-13 Śivakavacavidhi

Manuscript culture infobox

Filmed in: B 379/13
Title: Śivakavacavidhi
Dimensions: 24.9 x 11.1 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1654
Remarks:


Reel No. B 379/13

Inventory No. 66161

Title Śivakavacavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.9 x 11.1 cm

Binding Hole(s)

Folios 3

Lines per Page 14

Foliation figurers on the verso, in the upper left-handmargin under the abbreviation śi.ka and in the

lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1654

Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ || ||


atha śivakavacapāthavidhiḥ ||


tatra kālaḥ ||


kārttike mārgaśīrṣe vā māghe vaiśākhasaṃjñite ||


śrāvaṇe bahule pakṣe japsyārambharaṇaṃ kuru || 1 ||


ekādaśaśataṃ kuryād ekādaśasahasrataḥ ||


ekādaśaṃ tu lakṣaṃ ca japaṃ kuryāt prayatnataḥ || 2 ||


uttamaṃ madhyamaṃ proktaṃ kaniṣṭhaṃ ca tathā matam ||


śucau deśe samāsīno yathāvat kalpitāsanaḥ || 3


jitendriyo jitaprāṇaś cintayecchivam avyayam || atha prayogaḥ || (fol. 1v1–4)



«End»


asya śṛīśivakavacamahāmantrasya ṛṣabho yogī ṛṣīḥ śrīmahārudro devatā anuṣṭup chandaḥ hrāṃ


bījaṃ hrīṃ śaktiḥ hraṃ kīlakaṃ śrīsadāśivaprītyarthaṃ śrīvakavacamahāmantra jape viniyogaḥ ||


oṃ oṃ aṃguṣthābhyāṃ namaḥ || oṃ naṃ tarjjanībhyānnamaḥ | oṃ maṃ madhyamābhyāṃ namaḥ ||


oṃ śiṃ anāmikābhyāṃ namaḥ || oṃ vāṃ kaniṣṭ〉hikābhyāṃ namaḥ || oṃ yaṃ


karatalakarapṛṣṭhābhyāṃ namaḥ || oṃ oṃ hṛdayāya namaḥ || oṃ naṃ śirase svāhā || oṃ maṃ


śikhāyai vaṣaṭ || oṃ śiṃ kavacāya hūṃ || oṃ vāṃ netratrayāya vauṣaṭ || oṃ yaṃ astrāya phaṭ || atha


dhyānaṃ ||


vajradraṣṭṛaṃ trinayanaṃ kālakaṇṭhamarindamam ||


sahasrakaram atyugraṃ vande śaṃbhum umāpatim || 1 ||


mānasopacāraiḥ saṃpūjya


ataḥ paraṃ sarvapurāṇaguhyaṃ


niḥśeṣapāpaughaharaṃ pavitraṃ ||


jayapradaṃ sarvavipat pramocanaṃ


vakṣyāmi śaivaṃ kavacaṃ hitāya te || 1 ||



śiva śubhaṃ bhūyāt || śivaḥ || rāmaḥ || rāmaḥ || śivaḥ || śivaḥ || rāmaḥ || śivaḥ ||


śrīviśvanāthakaruṇākaraśūlapāṇe


bhūteśabhargabhuvanaśrutigītakīrtte


māyāvibodhamadanāntaka viśvamūrtte


gaurśagodvijasurārtiharāvatāra 1 || << this stanza is written twice >> (fol. 3v7–17)


«Colophon»


iti skānde śivakavacapāṭhavidhiḥ || || (fol. 3v7)


Microfilm Details

Reel No. B 379/13

Date of Filming 18-12-1972

Exposures 6

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 11-06-2013

Bibliography