B 379-13 Śivakavacavidhi
Manuscript culture infobox
Filmed in: B 379/13
Title: Śivakavacavidhi
Dimensions: 24.9 x 11.1 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1654
Remarks:
Reel No. B 379/13
Inventory No. 66161
Title Śivakavacavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.9 x 11.1 cm
Binding Hole(s)
Folios 3
Lines per Page 14
Foliation figurers on the verso, in the upper left-handmargin under the abbreviation śi.ka and in the
lower right-hand margin under the word rāmaḥ
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/1654
Manuscript Features
Excerpts
«Beginning»
śrīgaṇeśāya namaḥ || ||
atha śivakavacapāthavidhiḥ ||
tatra kālaḥ ||
kārttike mārgaśīrṣe vā māghe vaiśākhasaṃjñite ||
śrāvaṇe bahule pakṣe japsyārambharaṇaṃ kuru || 1 ||
ekādaśaśataṃ kuryād ekādaśasahasrataḥ ||
ekādaśaṃ tu lakṣaṃ ca japaṃ kuryāt prayatnataḥ || 2 ||
uttamaṃ madhyamaṃ proktaṃ kaniṣṭhaṃ ca tathā matam ||
śucau deśe samāsīno yathāvat kalpitāsanaḥ || 3
jitendriyo jitaprāṇaś cintayecchivam avyayam || atha prayogaḥ || (fol. 1v1–4)
«End»
asya śṛīśivakavacamahāmantrasya ṛṣabho yogī ṛṣīḥ śrīmahārudro devatā anuṣṭup chandaḥ hrāṃ
bījaṃ hrīṃ śaktiḥ hraṃ kīlakaṃ śrīsadāśivaprītyarthaṃ śrīvakavacamahāmantra jape viniyogaḥ ||
oṃ oṃ aṃguṣthābhyāṃ namaḥ || oṃ naṃ tarjjanībhyānnamaḥ | oṃ maṃ madhyamābhyāṃ namaḥ ||
oṃ śiṃ anāmikābhyāṃ namaḥ || oṃ vāṃ kaniṣṭ〉hikābhyāṃ namaḥ || oṃ yaṃ
karatalakarapṛṣṭhābhyāṃ namaḥ || oṃ oṃ hṛdayāya namaḥ || oṃ naṃ śirase svāhā || oṃ maṃ
śikhāyai vaṣaṭ || oṃ śiṃ kavacāya hūṃ || oṃ vāṃ netratrayāya vauṣaṭ || oṃ yaṃ astrāya phaṭ || atha
dhyānaṃ ||
vajradraṣṭṛaṃ trinayanaṃ kālakaṇṭhamarindamam ||
sahasrakaram atyugraṃ vande śaṃbhum umāpatim || 1 ||
mānasopacāraiḥ saṃpūjya
ataḥ paraṃ sarvapurāṇaguhyaṃ
niḥśeṣapāpaughaharaṃ pavitraṃ ||
jayapradaṃ sarvavipat pramocanaṃ
vakṣyāmi śaivaṃ kavacaṃ hitāya te || 1 ||
śiva śubhaṃ bhūyāt || śivaḥ || rāmaḥ || rāmaḥ || śivaḥ || śivaḥ || rāmaḥ || śivaḥ ||
śrīviśvanāthakaruṇākaraśūlapāṇe
bhūteśabhargabhuvanaśrutigītakīrtte
māyāvibodhamadanāntaka viśvamūrtte
gaurśagodvijasurārtiharāvatāra 1 || << this stanza is written twice >> (fol. 3v7–17)
«Colophon»
iti skānde śivakavacapāṭhavidhiḥ || || (fol. 3v7)
Microfilm Details
Reel No. B 379/13
Date of Filming 18-12-1972
Exposures 6
Used Copy Kathmandu
Type of Film digital copy
Remarks
Catalogued by MS/RA
Date 11-06-2013
Bibliography